उत्संगे सत्यवत्याः विलसति परमं तत्वमेकं तुरीयं
मुग्धं बालस्वरूपं वितरदतिसुखं वण॑नातीतरूपं
वैकुण्ठादागतं ततॅ कलिमल निवहं नाशयित्वानतेभ्यः
दातुं ज्ञानं भयघ्नं प्रविशतु सततं सव॑सनमंगळानि

बाळस्वरूपं व्यासस्य वन्दे मोहनसुन्दरं
वन्दारुजयमन्दारं वॄन्दारकनिषेवितं

तेजसा जितबालकं॔ मेधसा जितवेधसं
लावण्येन जितानंगं गंगोद्भवपदं भजे

वण॑नातीतचिद्रूपं भावनातीतसुन्दरं
मानातीत प्रमेयं ततॅ आनन्दधनमाश्रये

वाचामगोचरं वेद्यं भक्तैभ॑क्त्यैव केवलं
भक्तानुकन्पितं व्यासं अगम्यं सव॑गं भजे

भयान्धकार पूषाणं ज्ञानं विग्रहवतॅपरं
बालरूपं परब्रह्म तेजोराशिं भजेनिशं

पुराण प्रभवं देवं निगमागमसाभवं
वन्देशिशुं शाश्वतं तं वसिष्ठकुलपुंगवं

औदार्य भक्तवात्सल्य शुद्धानन्दगुणाण॑वं
कामक्रोधादिदोषातिदूरं पाराशरंभजे

वेदव्यास जयन्त्याँ यतॅ कॄतं स्तोत्रं यथामति
भूयातॅ भक्त्यापि॑तं भक्तवत्सलश्रीशतुष्टये

इति श्रीमतॅ सुधीन्द्रतीत्थ॑कॄतं
श्री दिव्य शिशुव्यास स्तोत्रं संपूणं॑

 Sri Divya SisuVyasa Sthothram composed by H. H. Srimad Sudhindra Thirtha Swamiji
(Click here for Roman and here for Malayalam scripts)